Declension table of ?dharmavācaspati

Deva

MasculineSingularDualPlural
Nominativedharmavācaspatiḥ dharmavācaspatī dharmavācaspatayaḥ
Vocativedharmavācaspate dharmavācaspatī dharmavācaspatayaḥ
Accusativedharmavācaspatim dharmavācaspatī dharmavācaspatīn
Instrumentaldharmavācaspatinā dharmavācaspatibhyām dharmavācaspatibhiḥ
Dativedharmavācaspataye dharmavācaspatibhyām dharmavācaspatibhyaḥ
Ablativedharmavācaspateḥ dharmavācaspatibhyām dharmavācaspatibhyaḥ
Genitivedharmavācaspateḥ dharmavācaspatyoḥ dharmavācaspatīnām
Locativedharmavācaspatau dharmavācaspatyoḥ dharmavācaspatiṣu

Compound dharmavācaspati -

Adverb -dharmavācaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria