Declension table of ?dharmavṛddhā

Deva

FeminineSingularDualPlural
Nominativedharmavṛddhā dharmavṛddhe dharmavṛddhāḥ
Vocativedharmavṛddhe dharmavṛddhe dharmavṛddhāḥ
Accusativedharmavṛddhām dharmavṛddhe dharmavṛddhāḥ
Instrumentaldharmavṛddhayā dharmavṛddhābhyām dharmavṛddhābhiḥ
Dativedharmavṛddhāyai dharmavṛddhābhyām dharmavṛddhābhyaḥ
Ablativedharmavṛddhāyāḥ dharmavṛddhābhyām dharmavṛddhābhyaḥ
Genitivedharmavṛddhāyāḥ dharmavṛddhayoḥ dharmavṛddhānām
Locativedharmavṛddhāyām dharmavṛddhayoḥ dharmavṛddhāsu

Adverb -dharmavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria