Declension table of ?dharmavṛddha

Deva

NeuterSingularDualPlural
Nominativedharmavṛddham dharmavṛddhe dharmavṛddhāni
Vocativedharmavṛddha dharmavṛddhe dharmavṛddhāni
Accusativedharmavṛddham dharmavṛddhe dharmavṛddhāni
Instrumentaldharmavṛddhena dharmavṛddhābhyām dharmavṛddhaiḥ
Dativedharmavṛddhāya dharmavṛddhābhyām dharmavṛddhebhyaḥ
Ablativedharmavṛddhāt dharmavṛddhābhyām dharmavṛddhebhyaḥ
Genitivedharmavṛddhasya dharmavṛddhayoḥ dharmavṛddhānām
Locativedharmavṛddhe dharmavṛddhayoḥ dharmavṛddheṣu

Compound dharmavṛddha -

Adverb -dharmavṛddham -dharmavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria