Declension table of ?dharmatyāga

Deva

MasculineSingularDualPlural
Nominativedharmatyāgaḥ dharmatyāgau dharmatyāgāḥ
Vocativedharmatyāga dharmatyāgau dharmatyāgāḥ
Accusativedharmatyāgam dharmatyāgau dharmatyāgān
Instrumentaldharmatyāgena dharmatyāgābhyām dharmatyāgaiḥ dharmatyāgebhiḥ
Dativedharmatyāgāya dharmatyāgābhyām dharmatyāgebhyaḥ
Ablativedharmatyāgāt dharmatyāgābhyām dharmatyāgebhyaḥ
Genitivedharmatyāgasya dharmatyāgayoḥ dharmatyāgānām
Locativedharmatyāge dharmatyāgayoḥ dharmatyāgeṣu

Compound dharmatyāga -

Adverb -dharmatyāgam -dharmatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria