Declension table of dharmatva

Deva

NeuterSingularDualPlural
Nominativedharmatvam dharmatve dharmatvāni
Vocativedharmatva dharmatve dharmatvāni
Accusativedharmatvam dharmatve dharmatvāni
Instrumentaldharmatvena dharmatvābhyām dharmatvaiḥ
Dativedharmatvāya dharmatvābhyām dharmatvebhyaḥ
Ablativedharmatvāt dharmatvābhyām dharmatvebhyaḥ
Genitivedharmatvasya dharmatvayoḥ dharmatvānām
Locativedharmatve dharmatvayoḥ dharmatveṣu

Compound dharmatva -

Adverb -dharmatvam -dharmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria