Declension table of ?dharmatattvavid

Deva

NeuterSingularDualPlural
Nominativedharmatattvavit dharmatattvavidī dharmatattvavindi
Vocativedharmatattvavit dharmatattvavidī dharmatattvavindi
Accusativedharmatattvavit dharmatattvavidī dharmatattvavindi
Instrumentaldharmatattvavidā dharmatattvavidbhyām dharmatattvavidbhiḥ
Dativedharmatattvavide dharmatattvavidbhyām dharmatattvavidbhyaḥ
Ablativedharmatattvavidaḥ dharmatattvavidbhyām dharmatattvavidbhyaḥ
Genitivedharmatattvavidaḥ dharmatattvavidoḥ dharmatattvavidām
Locativedharmatattvavidi dharmatattvavidoḥ dharmatattvavitsu

Compound dharmatattvavit -

Adverb -dharmatattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria