Declension table of ?dharmatattvasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmatattvasaṅgrahaḥ dharmatattvasaṅgrahau dharmatattvasaṅgrahāḥ
Vocativedharmatattvasaṅgraha dharmatattvasaṅgrahau dharmatattvasaṅgrahāḥ
Accusativedharmatattvasaṅgraham dharmatattvasaṅgrahau dharmatattvasaṅgrahān
Instrumentaldharmatattvasaṅgraheṇa dharmatattvasaṅgrahābhyām dharmatattvasaṅgrahaiḥ dharmatattvasaṅgrahebhiḥ
Dativedharmatattvasaṅgrahāya dharmatattvasaṅgrahābhyām dharmatattvasaṅgrahebhyaḥ
Ablativedharmatattvasaṅgrahāt dharmatattvasaṅgrahābhyām dharmatattvasaṅgrahebhyaḥ
Genitivedharmatattvasaṅgrahasya dharmatattvasaṅgrahayoḥ dharmatattvasaṅgrahāṇām
Locativedharmatattvasaṅgrahe dharmatattvasaṅgrahayoḥ dharmatattvasaṅgraheṣu

Compound dharmatattvasaṅgraha -

Adverb -dharmatattvasaṅgraham -dharmatattvasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria