Declension table of ?dharmatattvārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativedharmatattvārthacintāmaṇiḥ dharmatattvārthacintāmaṇī dharmatattvārthacintāmaṇayaḥ
Vocativedharmatattvārthacintāmaṇe dharmatattvārthacintāmaṇī dharmatattvārthacintāmaṇayaḥ
Accusativedharmatattvārthacintāmaṇim dharmatattvārthacintāmaṇī dharmatattvārthacintāmaṇīn
Instrumentaldharmatattvārthacintāmaṇinā dharmatattvārthacintāmaṇibhyām dharmatattvārthacintāmaṇibhiḥ
Dativedharmatattvārthacintāmaṇaye dharmatattvārthacintāmaṇibhyām dharmatattvārthacintāmaṇibhyaḥ
Ablativedharmatattvārthacintāmaṇeḥ dharmatattvārthacintāmaṇibhyām dharmatattvārthacintāmaṇibhyaḥ
Genitivedharmatattvārthacintāmaṇeḥ dharmatattvārthacintāmaṇyoḥ dharmatattvārthacintāmaṇīnām
Locativedharmatattvārthacintāmaṇau dharmatattvārthacintāmaṇyoḥ dharmatattvārthacintāmaṇiṣu

Compound dharmatattvārthacintāmaṇi -

Adverb -dharmatattvārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria