Declension table of ?dharmatattva

Deva

NeuterSingularDualPlural
Nominativedharmatattvam dharmatattve dharmatattvāni
Vocativedharmatattva dharmatattve dharmatattvāni
Accusativedharmatattvam dharmatattve dharmatattvāni
Instrumentaldharmatattvena dharmatattvābhyām dharmatattvaiḥ
Dativedharmatattvāya dharmatattvābhyām dharmatattvebhyaḥ
Ablativedharmatattvāt dharmatattvābhyām dharmatattvebhyaḥ
Genitivedharmatattvasya dharmatattvayoḥ dharmatattvānām
Locativedharmatattve dharmatattvayoḥ dharmatattveṣu

Compound dharmatattva -

Adverb -dharmatattvam -dharmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria