Declension table of ?dharmasvāmin

Deva

MasculineSingularDualPlural
Nominativedharmasvāmī dharmasvāminau dharmasvāminaḥ
Vocativedharmasvāmin dharmasvāminau dharmasvāminaḥ
Accusativedharmasvāminam dharmasvāminau dharmasvāminaḥ
Instrumentaldharmasvāminā dharmasvāmibhyām dharmasvāmibhiḥ
Dativedharmasvāmine dharmasvāmibhyām dharmasvāmibhyaḥ
Ablativedharmasvāminaḥ dharmasvāmibhyām dharmasvāmibhyaḥ
Genitivedharmasvāminaḥ dharmasvāminoḥ dharmasvāminām
Locativedharmasvāmini dharmasvāminoḥ dharmasvāmiṣu

Compound dharmasvāmi -

Adverb -dharmasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria