Declension table of ?dharmasūtrakāra

Deva

MasculineSingularDualPlural
Nominativedharmasūtrakāraḥ dharmasūtrakārau dharmasūtrakārāḥ
Vocativedharmasūtrakāra dharmasūtrakārau dharmasūtrakārāḥ
Accusativedharmasūtrakāram dharmasūtrakārau dharmasūtrakārān
Instrumentaldharmasūtrakāreṇa dharmasūtrakārābhyām dharmasūtrakāraiḥ dharmasūtrakārebhiḥ
Dativedharmasūtrakārāya dharmasūtrakārābhyām dharmasūtrakārebhyaḥ
Ablativedharmasūtrakārāt dharmasūtrakārābhyām dharmasūtrakārebhyaḥ
Genitivedharmasūtrakārasya dharmasūtrakārayoḥ dharmasūtrakārāṇām
Locativedharmasūtrakāre dharmasūtrakārayoḥ dharmasūtrakāreṣu

Compound dharmasūtrakāra -

Adverb -dharmasūtrakāram -dharmasūtrakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria