Declension table of dharmasūtra

Deva

MasculineSingularDualPlural
Nominativedharmasūtraḥ dharmasūtrau dharmasūtrāḥ
Vocativedharmasūtra dharmasūtrau dharmasūtrāḥ
Accusativedharmasūtram dharmasūtrau dharmasūtrān
Instrumentaldharmasūtreṇa dharmasūtrābhyām dharmasūtraiḥ dharmasūtrebhiḥ
Dativedharmasūtrāya dharmasūtrābhyām dharmasūtrebhyaḥ
Ablativedharmasūtrāt dharmasūtrābhyām dharmasūtrebhyaḥ
Genitivedharmasūtrasya dharmasūtrayoḥ dharmasūtrāṇām
Locativedharmasūtre dharmasūtrayoḥ dharmasūtreṣu

Compound dharmasūtra -

Adverb -dharmasūtram -dharmasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria