Declension table of ?dharmasūkta

Deva

NeuterSingularDualPlural
Nominativedharmasūktam dharmasūkte dharmasūktāni
Vocativedharmasūkta dharmasūkte dharmasūktāni
Accusativedharmasūktam dharmasūkte dharmasūktāni
Instrumentaldharmasūktena dharmasūktābhyām dharmasūktaiḥ
Dativedharmasūktāya dharmasūktābhyām dharmasūktebhyaḥ
Ablativedharmasūktāt dharmasūktābhyām dharmasūktebhyaḥ
Genitivedharmasūktasya dharmasūktayoḥ dharmasūktānām
Locativedharmasūkte dharmasūktayoḥ dharmasūkteṣu

Compound dharmasūkta -

Adverb -dharmasūktam -dharmasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria