Declension table of ?dharmasū_ā

Deva

FeminineSingularDualPlural
Nominativedharmasū_ā dharmasū_e dharmasū_āḥ
Vocativedharmasū_e dharmasū_e dharmasū_āḥ
Accusativedharmasū_ām dharmasū_e dharmasū_āḥ
Instrumentaldharmasū_ayā dharmasū_ābhyām dharmasū_ābhiḥ
Dativedharmasū_āyai dharmasū_ābhyām dharmasū_ābhyaḥ
Ablativedharmasū_āyāḥ dharmasū_ābhyām dharmasū_ābhyaḥ
Genitivedharmasū_āyāḥ dharmasū_ayoḥ dharmasū_ānām
Locativedharmasū_āyām dharmasū_ayoḥ dharmasū_āsu

Adverb -dharmasū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria