Declension table of ?dharmasū

Deva

NeuterSingularDualPlural
Nominativedharmasu dharmasunī dharmasūni
Vocativedharmasu dharmasunī dharmasūni
Accusativedharmasu dharmasunī dharmasūni
Instrumentaldharmasunā dharmasubhyām dharmasubhiḥ
Dativedharmasune dharmasubhyām dharmasubhyaḥ
Ablativedharmasunaḥ dharmasubhyām dharmasubhyaḥ
Genitivedharmasunaḥ dharmasunoḥ dharmasūnām
Locativedharmasuni dharmasunoḥ dharmasuṣu

Compound dharmasu -

Adverb -dharmasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria