Declension table of ?dharmasthavira

Deva

MasculineSingularDualPlural
Nominativedharmasthaviraḥ dharmasthavirau dharmasthavirāḥ
Vocativedharmasthavira dharmasthavirau dharmasthavirāḥ
Accusativedharmasthaviram dharmasthavirau dharmasthavirān
Instrumentaldharmasthavireṇa dharmasthavirābhyām dharmasthaviraiḥ dharmasthavirebhiḥ
Dativedharmasthavirāya dharmasthavirābhyām dharmasthavirebhyaḥ
Ablativedharmasthavirāt dharmasthavirābhyām dharmasthavirebhyaḥ
Genitivedharmasthavirasya dharmasthavirayoḥ dharmasthavirāṇām
Locativedharmasthavire dharmasthavirayoḥ dharmasthavireṣu

Compound dharmasthavira -

Adverb -dharmasthaviram -dharmasthavirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria