Declension table of ?dharmastha

Deva

MasculineSingularDualPlural
Nominativedharmasthaḥ dharmasthau dharmasthāḥ
Vocativedharmastha dharmasthau dharmasthāḥ
Accusativedharmastham dharmasthau dharmasthān
Instrumentaldharmasthena dharmasthābhyām dharmasthaiḥ dharmasthebhiḥ
Dativedharmasthāya dharmasthābhyām dharmasthebhyaḥ
Ablativedharmasthāt dharmasthābhyām dharmasthebhyaḥ
Genitivedharmasthasya dharmasthayoḥ dharmasthānām
Locativedharmasthe dharmasthayoḥ dharmastheṣu

Compound dharmastha -

Adverb -dharmastham -dharmasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria