Declension table of ?dharmasmāraka

Deva

MasculineSingularDualPlural
Nominativedharmasmārakaḥ dharmasmārakau dharmasmārakāḥ
Vocativedharmasmāraka dharmasmārakau dharmasmārakāḥ
Accusativedharmasmārakam dharmasmārakau dharmasmārakān
Instrumentaldharmasmārakeṇa dharmasmārakābhyām dharmasmārakaiḥ dharmasmārakebhiḥ
Dativedharmasmārakāya dharmasmārakābhyām dharmasmārakebhyaḥ
Ablativedharmasmārakāt dharmasmārakābhyām dharmasmārakebhyaḥ
Genitivedharmasmārakasya dharmasmārakayoḥ dharmasmārakāṇām
Locativedharmasmārake dharmasmārakayoḥ dharmasmārakeṣu

Compound dharmasmāraka -

Adverb -dharmasmārakam -dharmasmārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria