Declension table of ?dharmasmṛti

Deva

FeminineSingularDualPlural
Nominativedharmasmṛtiḥ dharmasmṛtī dharmasmṛtayaḥ
Vocativedharmasmṛte dharmasmṛtī dharmasmṛtayaḥ
Accusativedharmasmṛtim dharmasmṛtī dharmasmṛtīḥ
Instrumentaldharmasmṛtyā dharmasmṛtibhyām dharmasmṛtibhiḥ
Dativedharmasmṛtyai dharmasmṛtaye dharmasmṛtibhyām dharmasmṛtibhyaḥ
Ablativedharmasmṛtyāḥ dharmasmṛteḥ dharmasmṛtibhyām dharmasmṛtibhyaḥ
Genitivedharmasmṛtyāḥ dharmasmṛteḥ dharmasmṛtyoḥ dharmasmṛtīnām
Locativedharmasmṛtyām dharmasmṛtau dharmasmṛtyoḥ dharmasmṛtiṣu

Compound dharmasmṛti -

Adverb -dharmasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria