Declension table of ?dharmaskandha

Deva

MasculineSingularDualPlural
Nominativedharmaskandhaḥ dharmaskandhau dharmaskandhāḥ
Vocativedharmaskandha dharmaskandhau dharmaskandhāḥ
Accusativedharmaskandham dharmaskandhau dharmaskandhān
Instrumentaldharmaskandhena dharmaskandhābhyām dharmaskandhaiḥ dharmaskandhebhiḥ
Dativedharmaskandhāya dharmaskandhābhyām dharmaskandhebhyaḥ
Ablativedharmaskandhāt dharmaskandhābhyām dharmaskandhebhyaḥ
Genitivedharmaskandhasya dharmaskandhayoḥ dharmaskandhānām
Locativedharmaskandhe dharmaskandhayoḥ dharmaskandheṣu

Compound dharmaskandha -

Adverb -dharmaskandham -dharmaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria