Declension table of ?dharmasindhusāra

Deva

MasculineSingularDualPlural
Nominativedharmasindhusāraḥ dharmasindhusārau dharmasindhusārāḥ
Vocativedharmasindhusāra dharmasindhusārau dharmasindhusārāḥ
Accusativedharmasindhusāram dharmasindhusārau dharmasindhusārān
Instrumentaldharmasindhusāreṇa dharmasindhusārābhyām dharmasindhusāraiḥ dharmasindhusārebhiḥ
Dativedharmasindhusārāya dharmasindhusārābhyām dharmasindhusārebhyaḥ
Ablativedharmasindhusārāt dharmasindhusārābhyām dharmasindhusārebhyaḥ
Genitivedharmasindhusārasya dharmasindhusārayoḥ dharmasindhusārāṇām
Locativedharmasindhusāre dharmasindhusārayoḥ dharmasindhusāreṣu

Compound dharmasindhusāra -

Adverb -dharmasindhusāram -dharmasindhusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria