Declension table of ?dharmasiṃha

Deva

MasculineSingularDualPlural
Nominativedharmasiṃhaḥ dharmasiṃhau dharmasiṃhāḥ
Vocativedharmasiṃha dharmasiṃhau dharmasiṃhāḥ
Accusativedharmasiṃham dharmasiṃhau dharmasiṃhān
Instrumentaldharmasiṃhena dharmasiṃhābhyām dharmasiṃhaiḥ dharmasiṃhebhiḥ
Dativedharmasiṃhāya dharmasiṃhābhyām dharmasiṃhebhyaḥ
Ablativedharmasiṃhāt dharmasiṃhābhyām dharmasiṃhebhyaḥ
Genitivedharmasiṃhasya dharmasiṃhayoḥ dharmasiṃhānām
Locativedharmasiṃhe dharmasiṃhayoḥ dharmasiṃheṣu

Compound dharmasiṃha -

Adverb -dharmasiṃham -dharmasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria