Declension table of ?dharmasevana

Deva

NeuterSingularDualPlural
Nominativedharmasevanam dharmasevane dharmasevanāni
Vocativedharmasevana dharmasevane dharmasevanāni
Accusativedharmasevanam dharmasevane dharmasevanāni
Instrumentaldharmasevanena dharmasevanābhyām dharmasevanaiḥ
Dativedharmasevanāya dharmasevanābhyām dharmasevanebhyaḥ
Ablativedharmasevanāt dharmasevanābhyām dharmasevanebhyaḥ
Genitivedharmasevanasya dharmasevanayoḥ dharmasevanānām
Locativedharmasevane dharmasevanayoḥ dharmasevaneṣu

Compound dharmasevana -

Adverb -dharmasevanam -dharmasevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria