Declension table of ?dharmasatyavrata

Deva

MasculineSingularDualPlural
Nominativedharmasatyavrataḥ dharmasatyavratau dharmasatyavratāḥ
Vocativedharmasatyavrata dharmasatyavratau dharmasatyavratāḥ
Accusativedharmasatyavratam dharmasatyavratau dharmasatyavratān
Instrumentaldharmasatyavratena dharmasatyavratābhyām dharmasatyavrataiḥ dharmasatyavratebhiḥ
Dativedharmasatyavratāya dharmasatyavratābhyām dharmasatyavratebhyaḥ
Ablativedharmasatyavratāt dharmasatyavratābhyām dharmasatyavratebhyaḥ
Genitivedharmasatyavratasya dharmasatyavratayoḥ dharmasatyavratānām
Locativedharmasatyavrate dharmasatyavratayoḥ dharmasatyavrateṣu

Compound dharmasatyavrata -

Adverb -dharmasatyavratam -dharmasatyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria