Declension table of ?dharmasaṅga

Deva

MasculineSingularDualPlural
Nominativedharmasaṅgaḥ dharmasaṅgau dharmasaṅgāḥ
Vocativedharmasaṅga dharmasaṅgau dharmasaṅgāḥ
Accusativedharmasaṅgam dharmasaṅgau dharmasaṅgān
Instrumentaldharmasaṅgena dharmasaṅgābhyām dharmasaṅgaiḥ dharmasaṅgebhiḥ
Dativedharmasaṅgāya dharmasaṅgābhyām dharmasaṅgebhyaḥ
Ablativedharmasaṅgāt dharmasaṅgābhyām dharmasaṅgebhyaḥ
Genitivedharmasaṅgasya dharmasaṅgayoḥ dharmasaṅgānām
Locativedharmasaṅge dharmasaṅgayoḥ dharmasaṅgeṣu

Compound dharmasaṅga -

Adverb -dharmasaṅgam -dharmasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria