Declension table of ?dharmasāvarṇika

Deva

MasculineSingularDualPlural
Nominativedharmasāvarṇikaḥ dharmasāvarṇikau dharmasāvarṇikāḥ
Vocativedharmasāvarṇika dharmasāvarṇikau dharmasāvarṇikāḥ
Accusativedharmasāvarṇikam dharmasāvarṇikau dharmasāvarṇikān
Instrumentaldharmasāvarṇikena dharmasāvarṇikābhyām dharmasāvarṇikaiḥ dharmasāvarṇikebhiḥ
Dativedharmasāvarṇikāya dharmasāvarṇikābhyām dharmasāvarṇikebhyaḥ
Ablativedharmasāvarṇikāt dharmasāvarṇikābhyām dharmasāvarṇikebhyaḥ
Genitivedharmasāvarṇikasya dharmasāvarṇikayoḥ dharmasāvarṇikānām
Locativedharmasāvarṇike dharmasāvarṇikayoḥ dharmasāvarṇikeṣu

Compound dharmasāvarṇika -

Adverb -dharmasāvarṇikam -dharmasāvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria