Declension table of ?dharmasāvarṇi

Deva

MasculineSingularDualPlural
Nominativedharmasāvarṇiḥ dharmasāvarṇī dharmasāvarṇayaḥ
Vocativedharmasāvarṇe dharmasāvarṇī dharmasāvarṇayaḥ
Accusativedharmasāvarṇim dharmasāvarṇī dharmasāvarṇīn
Instrumentaldharmasāvarṇinā dharmasāvarṇibhyām dharmasāvarṇibhiḥ
Dativedharmasāvarṇaye dharmasāvarṇibhyām dharmasāvarṇibhyaḥ
Ablativedharmasāvarṇeḥ dharmasāvarṇibhyām dharmasāvarṇibhyaḥ
Genitivedharmasāvarṇeḥ dharmasāvarṇyoḥ dharmasāvarṇīnām
Locativedharmasāvarṇau dharmasāvarṇyoḥ dharmasāvarṇiṣu

Compound dharmasāvarṇi -

Adverb -dharmasāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria