Declension table of ?dharmasārathi

Deva

MasculineSingularDualPlural
Nominativedharmasārathiḥ dharmasārathī dharmasārathayaḥ
Vocativedharmasārathe dharmasārathī dharmasārathayaḥ
Accusativedharmasārathim dharmasārathī dharmasārathīn
Instrumentaldharmasārathinā dharmasārathibhyām dharmasārathibhiḥ
Dativedharmasārathaye dharmasārathibhyām dharmasārathibhyaḥ
Ablativedharmasāratheḥ dharmasārathibhyām dharmasārathibhyaḥ
Genitivedharmasāratheḥ dharmasārathyoḥ dharmasārathīnām
Locativedharmasārathau dharmasārathyoḥ dharmasārathiṣu

Compound dharmasārathi -

Adverb -dharmasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria