Declension table of ?dharmasārasamuccaya

Deva

MasculineSingularDualPlural
Nominativedharmasārasamuccayaḥ dharmasārasamuccayau dharmasārasamuccayāḥ
Vocativedharmasārasamuccaya dharmasārasamuccayau dharmasārasamuccayāḥ
Accusativedharmasārasamuccayam dharmasārasamuccayau dharmasārasamuccayān
Instrumentaldharmasārasamuccayena dharmasārasamuccayābhyām dharmasārasamuccayaiḥ dharmasārasamuccayebhiḥ
Dativedharmasārasamuccayāya dharmasārasamuccayābhyām dharmasārasamuccayebhyaḥ
Ablativedharmasārasamuccayāt dharmasārasamuccayābhyām dharmasārasamuccayebhyaḥ
Genitivedharmasārasamuccayasya dharmasārasamuccayayoḥ dharmasārasamuccayānām
Locativedharmasārasamuccaye dharmasārasamuccayayoḥ dharmasārasamuccayeṣu

Compound dharmasārasamuccaya -

Adverb -dharmasārasamuccayam -dharmasārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria