Declension table of ?dharmasāgara

Deva

MasculineSingularDualPlural
Nominativedharmasāgaraḥ dharmasāgarau dharmasāgarāḥ
Vocativedharmasāgara dharmasāgarau dharmasāgarāḥ
Accusativedharmasāgaram dharmasāgarau dharmasāgarān
Instrumentaldharmasāgareṇa dharmasāgarābhyām dharmasāgaraiḥ dharmasāgarebhiḥ
Dativedharmasāgarāya dharmasāgarābhyām dharmasāgarebhyaḥ
Ablativedharmasāgarāt dharmasāgarābhyām dharmasāgarebhyaḥ
Genitivedharmasāgarasya dharmasāgarayoḥ dharmasāgarāṇām
Locativedharmasāgare dharmasāgarayoḥ dharmasāgareṣu

Compound dharmasāgara -

Adverb -dharmasāgaram -dharmasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria