Declension table of ?dharmasādhana

Deva

NeuterSingularDualPlural
Nominativedharmasādhanam dharmasādhane dharmasādhanāni
Vocativedharmasādhana dharmasādhane dharmasādhanāni
Accusativedharmasādhanam dharmasādhane dharmasādhanāni
Instrumentaldharmasādhanena dharmasādhanābhyām dharmasādhanaiḥ
Dativedharmasādhanāya dharmasādhanābhyām dharmasādhanebhyaḥ
Ablativedharmasādhanāt dharmasādhanābhyām dharmasādhanebhyaḥ
Genitivedharmasādhanasya dharmasādhanayoḥ dharmasādhanānām
Locativedharmasādhane dharmasādhanayoḥ dharmasādhaneṣu

Compound dharmasādhana -

Adverb -dharmasādhanam -dharmasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria