Declension table of ?dharmasāṅkathya

Deva

NeuterSingularDualPlural
Nominativedharmasāṅkathyam dharmasāṅkathye dharmasāṅkathyāni
Vocativedharmasāṅkathya dharmasāṅkathye dharmasāṅkathyāni
Accusativedharmasāṅkathyam dharmasāṅkathye dharmasāṅkathyāni
Instrumentaldharmasāṅkathyena dharmasāṅkathyābhyām dharmasāṅkathyaiḥ
Dativedharmasāṅkathyāya dharmasāṅkathyābhyām dharmasāṅkathyebhyaḥ
Ablativedharmasāṅkathyāt dharmasāṅkathyābhyām dharmasāṅkathyebhyaḥ
Genitivedharmasāṅkathyasya dharmasāṅkathyayoḥ dharmasāṅkathyānām
Locativedharmasāṅkathye dharmasāṅkathyayoḥ dharmasāṅkathyeṣu

Compound dharmasāṅkathya -

Adverb -dharmasāṅkathyam -dharmasāṅkathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria