Declension table of ?dharmasaṃśraya

Deva

MasculineSingularDualPlural
Nominativedharmasaṃśrayaḥ dharmasaṃśrayau dharmasaṃśrayāḥ
Vocativedharmasaṃśraya dharmasaṃśrayau dharmasaṃśrayāḥ
Accusativedharmasaṃśrayam dharmasaṃśrayau dharmasaṃśrayān
Instrumentaldharmasaṃśrayeṇa dharmasaṃśrayābhyām dharmasaṃśrayaiḥ dharmasaṃśrayebhiḥ
Dativedharmasaṃśrayāya dharmasaṃśrayābhyām dharmasaṃśrayebhyaḥ
Ablativedharmasaṃśrayāt dharmasaṃśrayābhyām dharmasaṃśrayebhyaḥ
Genitivedharmasaṃśrayasya dharmasaṃśrayayoḥ dharmasaṃśrayāṇām
Locativedharmasaṃśraye dharmasaṃśrayayoḥ dharmasaṃśrayeṣu

Compound dharmasaṃśraya -

Adverb -dharmasaṃśrayam -dharmasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria