Declension table of ?dharmasaṃyukta

Deva

NeuterSingularDualPlural
Nominativedharmasaṃyuktam dharmasaṃyukte dharmasaṃyuktāni
Vocativedharmasaṃyukta dharmasaṃyukte dharmasaṃyuktāni
Accusativedharmasaṃyuktam dharmasaṃyukte dharmasaṃyuktāni
Instrumentaldharmasaṃyuktena dharmasaṃyuktābhyām dharmasaṃyuktaiḥ
Dativedharmasaṃyuktāya dharmasaṃyuktābhyām dharmasaṃyuktebhyaḥ
Ablativedharmasaṃyuktāt dharmasaṃyuktābhyām dharmasaṃyuktebhyaḥ
Genitivedharmasaṃyuktasya dharmasaṃyuktayoḥ dharmasaṃyuktānām
Locativedharmasaṃyukte dharmasaṃyuktayoḥ dharmasaṃyukteṣu

Compound dharmasaṃyukta -

Adverb -dharmasaṃyuktam -dharmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria