Declension table of ?dharmasaṃyukta

Deva

MasculineSingularDualPlural
Nominativedharmasaṃyuktaḥ dharmasaṃyuktau dharmasaṃyuktāḥ
Vocativedharmasaṃyukta dharmasaṃyuktau dharmasaṃyuktāḥ
Accusativedharmasaṃyuktam dharmasaṃyuktau dharmasaṃyuktān
Instrumentaldharmasaṃyuktena dharmasaṃyuktābhyām dharmasaṃyuktaiḥ dharmasaṃyuktebhiḥ
Dativedharmasaṃyuktāya dharmasaṃyuktābhyām dharmasaṃyuktebhyaḥ
Ablativedharmasaṃyuktāt dharmasaṃyuktābhyām dharmasaṃyuktebhyaḥ
Genitivedharmasaṃyuktasya dharmasaṃyuktayoḥ dharmasaṃyuktānām
Locativedharmasaṃyukte dharmasaṃyuktayoḥ dharmasaṃyukteṣu

Compound dharmasaṃyukta -

Adverb -dharmasaṃyuktam -dharmasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria