Declension table of ?dharmasantānasū

Deva

MasculineSingularDualPlural
Nominativedharmasantānasūḥ dharmasantānasuvau dharmasantānasuvaḥ
Vocativedharmasantānasūḥ dharmasantānasu dharmasantānasuvau dharmasantānasuvaḥ
Accusativedharmasantānasuvam dharmasantānasuvau dharmasantānasuvaḥ
Instrumentaldharmasantānasuvā dharmasantānasūbhyām dharmasantānasūbhiḥ
Dativedharmasantānasuvai dharmasantānasuve dharmasantānasūbhyām dharmasantānasūbhyaḥ
Ablativedharmasantānasuvāḥ dharmasantānasuvaḥ dharmasantānasūbhyām dharmasantānasūbhyaḥ
Genitivedharmasantānasuvāḥ dharmasantānasuvaḥ dharmasantānasuvoḥ dharmasantānasūnām dharmasantānasuvām
Locativedharmasantānasuvi dharmasantānasuvām dharmasantānasuvoḥ dharmasantānasūṣu

Compound dharmasantānasū -

Adverb -dharmasantānasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria