Declension table of ?dharmasaṃsṛta

Deva

NeuterSingularDualPlural
Nominativedharmasaṃsṛtam dharmasaṃsṛte dharmasaṃsṛtāni
Vocativedharmasaṃsṛta dharmasaṃsṛte dharmasaṃsṛtāni
Accusativedharmasaṃsṛtam dharmasaṃsṛte dharmasaṃsṛtāni
Instrumentaldharmasaṃsṛtena dharmasaṃsṛtābhyām dharmasaṃsṛtaiḥ
Dativedharmasaṃsṛtāya dharmasaṃsṛtābhyām dharmasaṃsṛtebhyaḥ
Ablativedharmasaṃsṛtāt dharmasaṃsṛtābhyām dharmasaṃsṛtebhyaḥ
Genitivedharmasaṃsṛtasya dharmasaṃsṛtayoḥ dharmasaṃsṛtānām
Locativedharmasaṃsṛte dharmasaṃsṛtayoḥ dharmasaṃsṛteṣu

Compound dharmasaṃsṛta -

Adverb -dharmasaṃsṛtam -dharmasaṃsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria