Declension table of ?dharmasaṅkathā

Deva

FeminineSingularDualPlural
Nominativedharmasaṅkathā dharmasaṅkathe dharmasaṅkathāḥ
Vocativedharmasaṅkathe dharmasaṅkathe dharmasaṅkathāḥ
Accusativedharmasaṅkathām dharmasaṅkathe dharmasaṅkathāḥ
Instrumentaldharmasaṅkathayā dharmasaṅkathābhyām dharmasaṅkathābhiḥ
Dativedharmasaṅkathāyai dharmasaṅkathābhyām dharmasaṅkathābhyaḥ
Ablativedharmasaṅkathāyāḥ dharmasaṅkathābhyām dharmasaṅkathābhyaḥ
Genitivedharmasaṅkathāyāḥ dharmasaṅkathayoḥ dharmasaṅkathānām
Locativedharmasaṅkathāyām dharmasaṅkathayoḥ dharmasaṅkathāsu

Adverb -dharmasaṅkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria