Declension table of ?dharmasañjñatva

Deva

NeuterSingularDualPlural
Nominativedharmasañjñatvam dharmasañjñatve dharmasañjñatvāni
Vocativedharmasañjñatva dharmasañjñatve dharmasañjñatvāni
Accusativedharmasañjñatvam dharmasañjñatve dharmasañjñatvāni
Instrumentaldharmasañjñatvena dharmasañjñatvābhyām dharmasañjñatvaiḥ
Dativedharmasañjñatvāya dharmasañjñatvābhyām dharmasañjñatvebhyaḥ
Ablativedharmasañjñatvāt dharmasañjñatvābhyām dharmasañjñatvebhyaḥ
Genitivedharmasañjñatvasya dharmasañjñatvayoḥ dharmasañjñatvānām
Locativedharmasañjñatve dharmasañjñatvayoḥ dharmasañjñatveṣu

Compound dharmasañjñatva -

Adverb -dharmasañjñatvam -dharmasañjñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria