Declension table of ?dharmasañjña

Deva

NeuterSingularDualPlural
Nominativedharmasañjñam dharmasañjñe dharmasañjñāni
Vocativedharmasañjña dharmasañjñe dharmasañjñāni
Accusativedharmasañjñam dharmasañjñe dharmasañjñāni
Instrumentaldharmasañjñena dharmasañjñābhyām dharmasañjñaiḥ
Dativedharmasañjñāya dharmasañjñābhyām dharmasañjñebhyaḥ
Ablativedharmasañjñāt dharmasañjñābhyām dharmasañjñebhyaḥ
Genitivedharmasañjñasya dharmasañjñayoḥ dharmasañjñānām
Locativedharmasañjñe dharmasañjñayoḥ dharmasañjñeṣu

Compound dharmasañjña -

Adverb -dharmasañjñam -dharmasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria