Declension table of ?dharmasañjña

Deva

MasculineSingularDualPlural
Nominativedharmasañjñaḥ dharmasañjñau dharmasañjñāḥ
Vocativedharmasañjña dharmasañjñau dharmasañjñāḥ
Accusativedharmasañjñam dharmasañjñau dharmasañjñān
Instrumentaldharmasañjñena dharmasañjñābhyām dharmasañjñaiḥ dharmasañjñebhiḥ
Dativedharmasañjñāya dharmasañjñābhyām dharmasañjñebhyaḥ
Ablativedharmasañjñāt dharmasañjñābhyām dharmasañjñebhyaḥ
Genitivedharmasañjñasya dharmasañjñayoḥ dharmasañjñānām
Locativedharmasañjñe dharmasañjñayoḥ dharmasañjñeṣu

Compound dharmasañjña -

Adverb -dharmasañjñam -dharmasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria