Declension table of ?dharmasaṃhitā

Deva

FeminineSingularDualPlural
Nominativedharmasaṃhitā dharmasaṃhite dharmasaṃhitāḥ
Vocativedharmasaṃhite dharmasaṃhite dharmasaṃhitāḥ
Accusativedharmasaṃhitām dharmasaṃhite dharmasaṃhitāḥ
Instrumentaldharmasaṃhitayā dharmasaṃhitābhyām dharmasaṃhitābhiḥ
Dativedharmasaṃhitāyai dharmasaṃhitābhyām dharmasaṃhitābhyaḥ
Ablativedharmasaṃhitāyāḥ dharmasaṃhitābhyām dharmasaṃhitābhyaḥ
Genitivedharmasaṃhitāyāḥ dharmasaṃhitayoḥ dharmasaṃhitānām
Locativedharmasaṃhitāyām dharmasaṃhitayoḥ dharmasaṃhitāsu

Adverb -dharmasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria