Declension table of ?dharmasaṅgraha

Deva

MasculineSingularDualPlural
Nominativedharmasaṅgrahaḥ dharmasaṅgrahau dharmasaṅgrahāḥ
Vocativedharmasaṅgraha dharmasaṅgrahau dharmasaṅgrahāḥ
Accusativedharmasaṅgraham dharmasaṅgrahau dharmasaṅgrahān
Instrumentaldharmasaṅgraheṇa dharmasaṅgrahābhyām dharmasaṅgrahaiḥ dharmasaṅgrahebhiḥ
Dativedharmasaṅgrahāya dharmasaṅgrahābhyām dharmasaṅgrahebhyaḥ
Ablativedharmasaṅgrahāt dharmasaṅgrahābhyām dharmasaṅgrahebhyaḥ
Genitivedharmasaṅgrahasya dharmasaṅgrahayoḥ dharmasaṅgrahāṇām
Locativedharmasaṅgrahe dharmasaṅgrahayoḥ dharmasaṅgraheṣu

Compound dharmasaṅgraha -

Adverb -dharmasaṅgraham -dharmasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria