Declension table of ?dharmasaṅgīti

Deva

FeminineSingularDualPlural
Nominativedharmasaṅgītiḥ dharmasaṅgītī dharmasaṅgītayaḥ
Vocativedharmasaṅgīte dharmasaṅgītī dharmasaṅgītayaḥ
Accusativedharmasaṅgītim dharmasaṅgītī dharmasaṅgītīḥ
Instrumentaldharmasaṅgītyā dharmasaṅgītibhyām dharmasaṅgītibhiḥ
Dativedharmasaṅgītyai dharmasaṅgītaye dharmasaṅgītibhyām dharmasaṅgītibhyaḥ
Ablativedharmasaṅgītyāḥ dharmasaṅgīteḥ dharmasaṅgītibhyām dharmasaṅgītibhyaḥ
Genitivedharmasaṅgītyāḥ dharmasaṅgīteḥ dharmasaṅgītyoḥ dharmasaṅgītīnām
Locativedharmasaṅgītyām dharmasaṅgītau dharmasaṅgītyoḥ dharmasaṅgītiṣu

Compound dharmasaṅgīti -

Adverb -dharmasaṅgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria