Declension table of ?dharmasañcaya

Deva

MasculineSingularDualPlural
Nominativedharmasañcayaḥ dharmasañcayau dharmasañcayāḥ
Vocativedharmasañcaya dharmasañcayau dharmasañcayāḥ
Accusativedharmasañcayam dharmasañcayau dharmasañcayān
Instrumentaldharmasañcayena dharmasañcayābhyām dharmasañcayaiḥ dharmasañcayebhiḥ
Dativedharmasañcayāya dharmasañcayābhyām dharmasañcayebhyaḥ
Ablativedharmasañcayāt dharmasañcayābhyām dharmasañcayebhyaḥ
Genitivedharmasañcayasya dharmasañcayayoḥ dharmasañcayānām
Locativedharmasañcaye dharmasañcayayoḥ dharmasañcayeṣu

Compound dharmasañcaya -

Adverb -dharmasañcayam -dharmasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria