Declension table of ?dharmarodhinī

Deva

FeminineSingularDualPlural
Nominativedharmarodhinī dharmarodhinyau dharmarodhinyaḥ
Vocativedharmarodhini dharmarodhinyau dharmarodhinyaḥ
Accusativedharmarodhinīm dharmarodhinyau dharmarodhinīḥ
Instrumentaldharmarodhinyā dharmarodhinībhyām dharmarodhinībhiḥ
Dativedharmarodhinyai dharmarodhinībhyām dharmarodhinībhyaḥ
Ablativedharmarodhinyāḥ dharmarodhinībhyām dharmarodhinībhyaḥ
Genitivedharmarodhinyāḥ dharmarodhinyoḥ dharmarodhinīnām
Locativedharmarodhinyām dharmarodhinyoḥ dharmarodhinīṣu

Compound dharmarodhini - dharmarodhinī -

Adverb -dharmarodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria