Declension table of ?dharmaratnākara

Deva

MasculineSingularDualPlural
Nominativedharmaratnākaraḥ dharmaratnākarau dharmaratnākarāḥ
Vocativedharmaratnākara dharmaratnākarau dharmaratnākarāḥ
Accusativedharmaratnākaram dharmaratnākarau dharmaratnākarān
Instrumentaldharmaratnākareṇa dharmaratnākarābhyām dharmaratnākaraiḥ dharmaratnākarebhiḥ
Dativedharmaratnākarāya dharmaratnākarābhyām dharmaratnākarebhyaḥ
Ablativedharmaratnākarāt dharmaratnākarābhyām dharmaratnākarebhyaḥ
Genitivedharmaratnākarasya dharmaratnākarayoḥ dharmaratnākarāṇām
Locativedharmaratnākare dharmaratnākarayoḥ dharmaratnākareṣu

Compound dharmaratnākara -

Adverb -dharmaratnākaram -dharmaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria