Declension table of ?dharmarata

Deva

NeuterSingularDualPlural
Nominativedharmaratam dharmarate dharmaratāni
Vocativedharmarata dharmarate dharmaratāni
Accusativedharmaratam dharmarate dharmaratāni
Instrumentaldharmaratena dharmaratābhyām dharmarataiḥ
Dativedharmaratāya dharmaratābhyām dharmaratebhyaḥ
Ablativedharmaratāt dharmaratābhyām dharmaratebhyaḥ
Genitivedharmaratasya dharmaratayoḥ dharmaratānām
Locativedharmarate dharmaratayoḥ dharmarateṣu

Compound dharmarata -

Adverb -dharmaratam -dharmaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria