Declension table of ?dharmarakṣitā

Deva

FeminineSingularDualPlural
Nominativedharmarakṣitā dharmarakṣite dharmarakṣitāḥ
Vocativedharmarakṣite dharmarakṣite dharmarakṣitāḥ
Accusativedharmarakṣitām dharmarakṣite dharmarakṣitāḥ
Instrumentaldharmarakṣitayā dharmarakṣitābhyām dharmarakṣitābhiḥ
Dativedharmarakṣitāyai dharmarakṣitābhyām dharmarakṣitābhyaḥ
Ablativedharmarakṣitāyāḥ dharmarakṣitābhyām dharmarakṣitābhyaḥ
Genitivedharmarakṣitāyāḥ dharmarakṣitayoḥ dharmarakṣitānām
Locativedharmarakṣitāyām dharmarakṣitayoḥ dharmarakṣitāsu

Adverb -dharmarakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria