Declension table of ?dharmarahasya

Deva

NeuterSingularDualPlural
Nominativedharmarahasyam dharmarahasye dharmarahasyāni
Vocativedharmarahasya dharmarahasye dharmarahasyāni
Accusativedharmarahasyam dharmarahasye dharmarahasyāni
Instrumentaldharmarahasyena dharmarahasyābhyām dharmarahasyaiḥ
Dativedharmarahasyāya dharmarahasyābhyām dharmarahasyebhyaḥ
Ablativedharmarahasyāt dharmarahasyābhyām dharmarahasyebhyaḥ
Genitivedharmarahasyasya dharmarahasyayoḥ dharmarahasyānām
Locativedharmarahasye dharmarahasyayoḥ dharmarahasyeṣu

Compound dharmarahasya -

Adverb -dharmarahasyam -dharmarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria